Mantra Pushpanjali

मंत्रपुष्पांजली

Om yena havisha purodashena cha hotra,

ॐ येना हविषा पुरोडाशेन च होत्रा ।

Yagno manushyah prathamashcha hotah.

यज्ञो मनुष्या: प्रथमश्च होत: ॥

Om yagnena yagnamayajanta devah,

ॐ यज्ञेन यज्ञमयजन्त देवा ।

Taani dharmaani prathamaanyaasan.

तानि धर्माणि प्रथमान्यासन् ॥

Te ha naakam mahimaanah sachante,

ते ह नाकं महिमान: सचन्ते ।

Yatra poorve saadhyaah santi devaah.

यत्र पूर्वे साध्या: सन्ति देवा: ॥

Samudraadoormimadhumaansha udaaraat,

समुद्रादूर्मिमधुमांश उदारात् ।

Upaamshunaa samamritatvamanat.

उपांशुना सममृतत्वमानट् ॥

Ghritam mimikse ghritamasya yonih,

घृतं मिमिक्षे घृतमस्य योनि: ।

Ghrite shrito ghritamvasya dhaama.

घृते श्रितो घृतम्वस्य धाम ॥

Anushkamaaduphatam yadaseet,

अनुष्कमादुपहतं यदासीत् ।

Naama svadhayaa pitaa vandamaanah.

नाम स्वधया पिता वन्दमान: ॥

Om raajaadhiraajaaya prasahya saahine,

ॐ राजाधिराजाय प्रसह्य साहिने ।

Namo vayam vaishravanaaya kurmahe.

नमो वयं वैश्रवणाय कुर्महे ।

Sa me kaamaan kaamakamaaya mahyam,

स मे कामान् कामकामाय मह्यम् ।

Kaameshvaro vaishravano dadaatu.

कामेश्वरो वैश्रवणो ददातु ॥

Kuberaaya vaishravanaaya mahaaraajaaya namah,

कुबेराय वैश्रवणाय महाराजाय नम: ।

Om shaantih shaantih shaantih.

ॐ शान्ति: शान्ति: शान्ति: ॥