Mantra Pushpanjali
मंत्रपुष्पांजली
Om yena havisha purodashena cha hotra,
ॐ येना हविषा पुरोडाशेन च होत्रा ।
Yagno manushyah prathamashcha hotah.
यज्ञो मनुष्या: प्रथमश्च होत: ॥
Om yagnena yagnamayajanta devah,
ॐ यज्ञेन यज्ञमयजन्त देवा ।
Taani dharmaani prathamaanyaasan.
तानि धर्माणि प्रथमान्यासन् ॥
Te ha naakam mahimaanah sachante,
ते ह नाकं महिमान: सचन्ते ।
Yatra poorve saadhyaah santi devaah.
यत्र पूर्वे साध्या: सन्ति देवा: ॥
Samudraadoormimadhumaansha udaaraat,
समुद्रादूर्मिमधुमांश उदारात् ।
Upaamshunaa samamritatvamanat.
उपांशुना सममृतत्वमानट् ॥
Ghritam mimikse ghritamasya yonih,
घृतं मिमिक्षे घृतमस्य योनि: ।
Ghrite shrito ghritamvasya dhaama.
घृते श्रितो घृतम्वस्य धाम ॥
Anushkamaaduphatam yadaseet,
अनुष्कमादुपहतं यदासीत् ।
Naama svadhayaa pitaa vandamaanah.
नाम स्वधया पिता वन्दमान: ॥
Om raajaadhiraajaaya prasahya saahine,
ॐ राजाधिराजाय प्रसह्य साहिने ।
Namo vayam vaishravanaaya kurmahe.
नमो वयं वैश्रवणाय कुर्महे ।
Sa me kaamaan kaamakamaaya mahyam,
स मे कामान् कामकामाय मह्यम् ।
Kaameshvaro vaishravano dadaatu.
कामेश्वरो वैश्रवणो ददातु ॥
Kuberaaya vaishravanaaya mahaaraajaaya namah,
कुबेराय वैश्रवणाय महाराजाय नम: ।
Om shaantih shaantih shaantih.
ॐ शान्ति: शान्ति: शान्ति: ॥